Original

तं प्रेक्ष्य कर्णः परिवर्तमानं निवर्त्य संस्तभ्य च विद्धगात्रः ।दुर्योधनं दक्षिणतोऽभ्यगच्छत्पार्थं नृवीरो युधि हेममाली ॥ ३ ॥

Segmented

तम् प्रेक्ष्य कर्णः परिवर्तमानम् निवर्त्य संस्तभ्य च विद्ध-गात्रः दुर्योधनम् दक्षिणतो ऽभ्यगच्छत् पार्थम् नृ-वीरः युधि हेम-माली

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
कर्णः कर्ण pos=n,g=m,c=1,n=s
परिवर्तमानम् परिवृत् pos=va,g=m,c=2,n=s,f=part
निवर्त्य निवर्तय् pos=vi
संस्तभ्य संस्तम्भ् pos=vi
pos=i
विद्ध व्यध् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
दक्षिणतो दक्षिणतस् pos=i
ऽभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
पार्थम् पार्थ pos=n,g=m,c=2,n=s
नृ नृ pos=n,comp=y
वीरः वीर pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
हेम हेमन् pos=n,comp=y
माली मालिन् pos=a,g=m,c=1,n=s