Original

रश्मीन्समुत्सृज्य ततो महात्मा रथादवप्लुत्य विराटपुत्रः ।वस्त्राण्युपादाय महारथानां तूर्णं पुनः स्वं रथमारुरोह ॥ १५ ॥

Segmented

रश्मीन् समुत्सृज्य ततो महात्मा रथाद् अवप्लुत्य विराट-पुत्रः वस्त्राणि उपादाय महा-रथानाम् तूर्णम् पुनः स्वम् रथम् आरुरोह

Analysis

Word Lemma Parse
रश्मीन् रश्मि pos=n,g=m,c=2,n=p
समुत्सृज्य समुत्सृज् pos=vi
ततो ततस् pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
अवप्लुत्य अवप्लु pos=vi
विराट विराट pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
उपादाय उपादा pos=vi
महा महत् pos=a,comp=y
रथानाम् रथ pos=n,g=m,c=6,n=p
तूर्णम् तूर्णम् pos=i
पुनः पुनर् pos=i
स्वम् स्व pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit