Original

कामेन ताताभिवदाम्यहं त्वां कस्यासि राज्ञो विषयादिहागतः ।गोत्रं च नामापि च शंस तत्त्वतः किं चापि शिल्पं तव विद्यते कृतम् ॥ ९ ॥

Segmented

कामेन तात अभिवदामि अहम् त्वाम् कस्य असि राज्ञो विषयाद् इह आगतः गोत्रम् च नाम अपि च शंस तत्त्वतः किम् च अपि शिल्पम् तव विद्यते कृतम्

Analysis

Word Lemma Parse
कामेन काम pos=n,g=m,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
अभिवदामि अभिवद् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
कस्य pos=n,g=m,c=6,n=s
असि अस् pos=v,p=2,n=s,l=lat
राज्ञो राजन् pos=n,g=m,c=6,n=s
विषयाद् विषय pos=n,g=m,c=5,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
गोत्रम् गोत्र pos=n,g=n,c=2,n=s
pos=i
नाम नामन् pos=n,g=n,c=2,n=s
अपि अपि pos=i
pos=i
शंस शंस् pos=v,p=2,n=s,l=lot
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
किम् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
शिल्पम् शिल्प pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
कृतम् कृ pos=va,g=n,c=1,n=s,f=part