Original

इहाहमिच्छामि तवानघान्तिके वस्तुं यथा कामचरस्तथा विभो ।तमब्रवीत्स्वागतमित्यनन्तरं राजा प्रहृष्टः प्रतिसंगृहाण च ॥ ८ ॥

Segmented

इह अहम् इच्छामि ते अनघ अन्तिके वस्तुम् यथा कामचरः तथा विभो तम् अब्रवीत् स्वागतम् इति अनन्तरम् राजा प्रहृष्टः प्रतिसंगृहाण च

Analysis

Word Lemma Parse
इह इह pos=i
अहम् मद् pos=n,g=,c=1,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
वस्तुम् वस् pos=vi
यथा यथा pos=i
कामचरः कामचर pos=a,g=m,c=1,n=s
तथा तथा pos=i
विभो विभु pos=a,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
इति इति pos=i
अनन्तरम् अनन्तरम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
प्रतिसंगृहाण प्रतिसंग्रह् pos=v,p=2,n=s,l=lot
pos=i