Original

वितर्कयन्तं तु नरर्षभस्तदा युधिष्ठिरोऽभ्येत्य विराटमब्रवीत् ।सम्राड्विजानात्विह जीवितार्थिनं विनष्टसर्वस्वमुपागतं द्विजम् ॥ ७ ॥

Segmented

वितर्कयन्तम् तु नर-ऋषभः तदा युधिष्ठिरो ऽभ्येत्य विराटम् अब्रवीत् सम्राड् विजानातु इह जीवित-अर्थिनम् विनष्ट-सर्वस्वम् उपागतम् द्विजम्

Analysis

Word Lemma Parse
वितर्कयन्तम् वितर्कय् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
तदा तदा pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
ऽभ्येत्य अभ्ये pos=vi
विराटम् विराट pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सम्राड् सम्राज् pos=n,g=m,c=1,n=s
विजानातु विज्ञा pos=v,p=3,n=s,l=lot
इह इह pos=i
जीवित जीवित pos=n,comp=y
अर्थिनम् अर्थिन् pos=a,g=m,c=2,n=s
विनष्ट विनश् pos=va,comp=y,f=part
सर्वस्वम् सर्वस्व pos=n,g=m,c=2,n=s
उपागतम् उपागम् pos=va,g=m,c=2,n=s,f=part
द्विजम् द्विज pos=n,g=m,c=2,n=s