Original

शरीरलिङ्गैरुपसूचितो ह्ययं मूर्धाभिषिक्तोऽयमितीव मानसम् ।समीपमायाति च मे गतव्यथो यथा गजस्तामरसीं मदोत्कटः ॥ ६ ॥

Segmented

शरीर-लिङ्गैः उपसूचितो हि अयम् मूर्ध-अभिषिक्तः ऽयम् इति इव मानसम् समीपम् आयाति च मे गत-व्यथः यथा गजः तामरसीम् मद-उत्कटः

Analysis

Word Lemma Parse
शरीर शरीर pos=n,comp=y
लिङ्गैः लिङ्ग pos=n,g=n,c=3,n=p
उपसूचितो उपसूचय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
मूर्ध मूर्धन् pos=n,comp=y
अभिषिक्तः अभिषिच् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
इव इव pos=i
मानसम् मानस pos=n,g=n,c=1,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
आयाति आया pos=v,p=3,n=s,l=lat
pos=i
मे मद् pos=n,g=,c=6,n=s
गत गम् pos=va,comp=y,f=part
व्यथः व्यथा pos=n,g=m,c=1,n=s
यथा यथा pos=i
गजः गज pos=n,g=m,c=1,n=s
तामरसीम् तामरसी pos=n,g=f,c=2,n=s
मद मद pos=n,comp=y
उत्कटः उत्कट pos=a,g=m,c=1,n=s