Original

न तु द्विजोऽयं भविता नरोत्तमः पतिः पृथिव्या इति मे मनोगतम् ।न चास्य दासो न रथो न कुण्डले समीपतो भ्राजति चायमिन्द्रवत् ॥ ५ ॥

Segmented

न तु द्विजो ऽयम् भविता नरोत्तमः पतिः पृथिव्या इति मे मनोगतम् न च अस्य दासो न रथो न कुण्डले समीपतो भ्राजति च अयम् इन्द्र-वत्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
द्विजो द्विज pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
नरोत्तमः नरोत्तम pos=n,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
पृथिव्या पृथिवी pos=n,g=f,c=6,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मनोगतम् मनोगत pos=n,g=n,c=1,n=s
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दासो दास pos=n,g=m,c=1,n=s
pos=i
रथो रथ pos=n,g=m,c=1,n=s
pos=i
कुण्डले कुण्डल pos=n,g=n,c=1,n=d
समीपतो समीपतस् pos=i
भ्राजति भ्राज् pos=v,p=3,n=s,l=lat
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
वत् वत् pos=i