Original

बलेन रूपेण नरर्षभो महानथार्चिरूपेण यथामरस्तथा ।महाभ्रजालैरिव संवृतो रविर्यथानलो भस्मवृतश्च वीर्यवान् ॥ ३ ॥

Segmented

महा-अभ्र-जालैः इव संवृतो रविः यथा अनलः भस्म-वृतः च वीर्यवान्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
इव इव pos=i
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
रविः रवि pos=n,g=m,c=1,n=s
यथा यथा pos=i
अनलः अनल pos=n,g=m,c=1,n=s
भस्म भस्मन् pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s