Original

वैशंपायन उवाच ।एवं स लब्ध्वा तु वरं समागमं विराटराजेन नरर्षभस्तदा ।उवास वीरः परमार्चितः सुखी न चापि कश्चिच्चरितं बुबोध तत् ॥ १६ ॥

Segmented

वैशंपायन उवाच एवम् स लब्ध्वा तु वरम् समागमम् विराट-राजेन नर-ऋषभः तदा उवास वीरः परम-अर्चितः सुखी न च अपि कश्चिद् चरितम् बुबोध तत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
लब्ध्वा लभ् pos=vi
तु तु pos=i
वरम् वर pos=n,g=m,c=2,n=s
समागमम् समागम pos=n,g=m,c=2,n=s
विराट विराट pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
तदा तदा pos=i
उवास वस् pos=v,p=3,n=s,l=lit
वीरः वीर pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
सुखी सुखिन् pos=a,g=m,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
चरितम् चरित pos=n,g=n,c=2,n=s
बुबोध बुध् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s