Original

ये त्वानुवादेयुरवृत्तिकर्शिता ब्रूयाश्च तेषां वचनेन मे सदा ।दास्यामि सर्वं तदहं न संशयो न ते भयं विद्यति संनिधौ मम ॥ १५ ॥

Segmented

ये अवृत्ति-कर्शिताः ब्रूयाः च ब्रूयाश्च तेषाम् वचनेन मे दास्यामि सर्वम् तद् अहम् न संशयो न ते भयम् विद्यति संनिधौ

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
अवृत्ति अवृत्ति pos=n,comp=y
कर्शिताः कर्शय् pos=va,g=m,c=1,n=p,f=part
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
pos=i
ब्रूयाश्च तद् pos=n,g=m,c=6,n=p
तेषाम् वचन pos=n,g=n,c=3,n=s
वचनेन मद् pos=n,g=,c=4,n=s
मे सदा pos=i
दास्यामि दा pos=v,p=1,n=s,l=lrt
सर्वम् सर्व pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
संशयो संशय pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
विद्यति संनिधि pos=n,g=m,c=7,n=s
संनिधौ मद् pos=n,g=,c=6,n=s