Original

समानयानो भवितासि मे सखा प्रभूतवस्त्रो बहुपानभोजनः ।पश्येस्त्वमन्तश्च बहिश्च सर्वदा कृतं च ते द्वारमपावृतं मया ॥ १४ ॥

Segmented

समान-यानः भवितासि मे सखा प्रभूत-वस्त्रः बहु-पान-भोजनः पश्येः त्वम् अन्तः च बहिस् च सर्वदा कृतम् च ते द्वारम् अपावृतम् मया

Analysis

Word Lemma Parse
समान समान pos=a,comp=y
यानः यान pos=n,g=m,c=1,n=s
भवितासि भू pos=v,p=2,n=s,l=lrt
मे मद् pos=n,g=,c=4,n=s
सखा सखि pos=n,g=,c=1,n=s
प्रभूत प्रभूत pos=a,comp=y
वस्त्रः वस्त्र pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
पान पान pos=n,comp=y
भोजनः भोजन pos=n,g=m,c=1,n=s
पश्येः पश् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
अन्तः अन्तर् pos=i
pos=i
बहिस् बहिस् pos=i
pos=i
सर्वदा सर्वदा pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
द्वारम् द्वार pos=n,g=n,c=1,n=s
अपावृतम् अपावृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s