Original

युधिष्ठिर उवाच ।आप्तो विवादः परमो विशां पते न विद्यते किंचन मत्स्य हीनतः ।न मे जितः कश्चन धारयेद्धनं वरो ममैषोऽस्तु तव प्रसादतः ॥ १२ ॥

Segmented

युधिष्ठिर उवाच आप्तो विवादः परमो विशाम् पते न विद्यते किंचन मत्स्य हीनतः न मे जितः कश्चन धारयेद् धनम् वरो मे एष ऽस्तु तव प्रसादतः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आप्तो आप्त pos=a,g=m,c=1,n=s
विवादः विवाद pos=n,g=m,c=1,n=s
परमो परम pos=a,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=1,n=s
मत्स्य मत्स्य pos=n,g=m,c=8,n=s
हीनतः हीनतस् pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part
कश्चन कश्चन pos=n,g=m,c=1,n=s
धारयेद् धारय् pos=v,p=3,n=s,l=vidhilin
धनम् धन pos=n,g=n,c=2,n=s
वरो वर pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
तव त्वद् pos=n,g=,c=6,n=s
प्रसादतः प्रसाद pos=n,g=m,c=5,n=s