Original

युधिष्ठिर उवाच ।युधिष्ठिरस्यासमहं पुरा सखा वैयाघ्रपद्यः पुनरस्मि ब्राह्मणः ।अक्षान्प्रवप्तुं कुशलोऽस्मि देविता कङ्केति नाम्नास्मि विराट विश्रुतः ॥ १० ॥

Segmented

युधिष्ठिर उवाच युधिष्ठिरस्य आसम् अहम् पुरा सखा वैयाघ्रपद्यः पुनः अस्मि ब्राह्मणः अक्षान् प्रवप्तुम् कुशलो ऽस्मि देविता कङ्क-इति नाम्ना अस्मि विराट विश्रुतः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
आसम् अस् pos=v,p=1,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
पुरा पुरा pos=i
सखा सखि pos=n,g=,c=1,n=s
वैयाघ्रपद्यः वैयाघ्रपद्य pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
अक्षान् अक्ष pos=n,g=m,c=2,n=p
प्रवप्तुम् प्रवप् pos=vi
कुशलो कुशल pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
देविता देवितृ pos=n,g=m,c=1,n=s
कङ्क कङ्क pos=n,comp=y
इति इति pos=i
नाम्ना नामन् pos=n,g=n,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
विराट विराट pos=n,g=m,c=8,n=s
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part