Original

वैशंपायन उवाच ।ततो विराटं प्रथमं युधिष्ठिरो राजा सभायामुपविष्टमाव्रजत् ।वैडूर्यरूपान्प्रतिमुच्य काञ्चनानक्षान्स कक्षे परिगृह्य वाससा ॥ १ ॥

Segmented

वैशंपायन उवाच ततो विराटम् प्रथमम् युधिष्ठिरो राजा सभायाम् उपविष्टम् आव्रजत् वैडूर्य-रूपान् प्रतिमुच्य काञ्चनान् अक्षान् स कक्षे परिगृह्य वाससा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
विराटम् विराट pos=n,g=m,c=2,n=s
प्रथमम् प्रथमम् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
आव्रजत् आव्रज् pos=v,p=3,n=s,l=lan
वैडूर्य वैडूर्य pos=n,comp=y
रूपान् रूप pos=n,g=m,c=2,n=p
प्रतिमुच्य प्रतिमुच् pos=vi
काञ्चनान् काञ्चन pos=a,g=m,c=2,n=p
अक्षान् अक्ष pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
कक्षे कक्ष pos=n,g=m,c=7,n=s
परिगृह्य परिग्रह् pos=vi
वाससा वासस् pos=n,g=n,c=3,n=s