Original

अहमिन्द्रस्य वचनात्संग्रामेऽभ्यहनं पुरा ।पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च ॥ ९ ॥

Segmented

अहम् इन्द्रस्य वचनात् संग्रामे ऽभ्यहनम् पुरा पौलोमान् काल-खञ्जान् च सहस्राणि शतानि च

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
ऽभ्यहनम् अभिहन् pos=v,p=1,n=s,l=lun
पुरा पुरा pos=i
पौलोमान् पौलोम pos=n,g=m,c=2,n=p
काल काल pos=n,comp=y
खञ्जान् खञ्ज pos=a,g=m,c=2,n=p
pos=i
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
शतानि शत pos=n,g=n,c=2,n=p
pos=i