Original

असंभ्रान्तो रथे तिष्ठ समेषु विषमेषु च ।दिवमावृत्य तिष्ठन्तं गिरिं भेत्स्यामि धारिभिः ॥ ८ ॥

Segmented

असंभ्रान्तो रथे तिष्ठ समेषु विषमेषु च दिवम् आवृत्य तिष्ठन्तम् गिरिम् भेत्स्यामि धारिभिः

Analysis

Word Lemma Parse
असंभ्रान्तो असम्भ्रान्त pos=a,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
समेषु सम pos=n,g=m,c=7,n=p
विषमेषु विषम pos=a,g=m,c=7,n=p
pos=i
दिवम् दिव् pos=n,g=m,c=2,n=s
आवृत्य आवृ pos=vi
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
गिरिम् गिरि pos=n,g=m,c=2,n=s
भेत्स्यामि भिद् pos=v,p=1,n=s,l=lrt
धारिभिः धारिन् pos=a,g=m,c=3,n=p