Original

सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम ।दक्षिणेनाथ वामेन कतरेण स्विदस्यति ।इति मां संगताः सर्वे तर्कयिष्यन्ति शत्रवः ॥ ४ ॥

Segmented

सुवर्ण-पृष्ठम् गाण्डीवम् द्रक्ष्यन्ति कुरवो मम दक्षिणेन अथ वामेन कतरेण स्विद् अस्यति इति माम् संगताः सर्वे तर्कयिष्यन्ति शत्रवः

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
कुरवो कुरु pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
दक्षिणेन दक्षिण pos=a,g=m,c=3,n=s
अथ अथ pos=i
वामेन वाम pos=a,g=m,c=3,n=s
कतरेण कतर pos=n,g=m,c=3,n=s
स्विद् स्विद् pos=i
अस्यति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
संगताः संगम् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
तर्कयिष्यन्ति तर्कय् pos=v,p=3,n=p,l=lrt
शत्रवः शत्रु pos=n,g=m,c=1,n=p