Original

सर्वा दिशश्चाभ्यपतद्बीभत्सुरपराजितः ।किरीटमाली कौन्तेयो लब्धलक्षो महाबलः ॥ २८ ॥

Segmented

सर्वा दिशः च अभ्यपतत् बीभत्सुः अपराजितः किरीटमाली कौन्तेयो लब्धलक्षो महा-बलः

Analysis

Word Lemma Parse
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s
किरीटमाली किरीटमालिन् pos=n,g=m,c=1,n=s
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
लब्धलक्षो लब्धलक्ष pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s