Original

तावुभौ गार्ध्रपत्राभ्यां निशिताभ्यां धनंजयः ।विद्ध्वा युगपदव्यग्रस्तयोर्वाहानसूदयत् ॥ २६ ॥

Segmented

तौ उभौ गार्ध्र-पत्त्राभ्याम् निशिताभ्याम् धनंजयः विद्ध्वा युगपद् अव्यग्रः तयोः वाहान् असूदयत्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
गार्ध्र गार्ध्र pos=a,comp=y
पत्त्राभ्याम् पत्त्र pos=n,g=m,c=3,n=d
निशिताभ्याम् निशा pos=va,g=m,c=3,n=d,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s
विद्ध्वा व्यध् pos=vi
युगपद् युगपद् pos=i
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
वाहान् वाह pos=n,g=m,c=2,n=p
असूदयत् सूदय् pos=v,p=3,n=s,l=lan