Original

ततः पार्थमभिद्रुत्य दुःसहः सविविंशतिः ।अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे ॥ २५ ॥

Segmented

ततः पार्थम् अभिद्रुत्य दुःसहः स विविंशति अवाकिरत् शरैः तीक्ष्णैः परीप्सन् भ्रातरम् रणे

Analysis

Word Lemma Parse
ततः ततस् pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
दुःसहः दुःसह pos=n,g=m,c=1,n=s
pos=i
विविंशति विविंशति pos=n,g=m,c=1,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
परीप्सन् परीप्स् pos=va,g=m,c=1,n=s,f=part
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s