Original

ततस्तमपि कौन्तेयः शरेणानतपर्वणा ।ललाटेऽभ्यहनत्तूर्णं स विद्धः प्रापतद्रथात् ॥ २४ ॥

Segmented

ततस् तम् अपि कौन्तेयः शरेण आनत-पर्वणा ललाटे ऽभ्यहनत् तूर्णम् स विद्धः प्रापतद् रथात्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
शरेण शर pos=n,g=m,c=3,n=s
आनत आनम् pos=va,comp=y,f=part
पर्वणा पर्वन् pos=n,g=m,c=3,n=s
ललाटे ललाट pos=n,g=n,c=7,n=s
ऽभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
तूर्णम् तूर्णम् pos=i
तद् pos=n,g=m,c=1,n=s
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
प्रापतद् प्रपत् pos=v,p=3,n=s,l=lan
रथात् रथ pos=n,g=m,c=5,n=s