Original

अथैनं पञ्चभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे ।सोऽपयातो रणं हित्वा पार्थबाणप्रपीडितः ॥ २२ ॥

Segmented

अथ एनम् पञ्चभिः पश्चात् प्रत्यविध्यत् स्तनान्तरे सो ऽपयातो रणम् हित्वा पार्थ-बाण-प्रपीडितः

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
पश्चात् पश्चात् pos=i
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपयातो अपया pos=va,g=m,c=1,n=s,f=part
रणम् रण pos=n,g=m,c=2,n=s
हित्वा हा pos=vi
पार्थ पार्थ pos=n,comp=y
बाण बाण pos=n,comp=y
प्रपीडितः प्रपीडय् pos=va,g=m,c=1,n=s,f=part