Original

तस्य जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् ।चकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम् ॥ २१ ॥

Segmented

तस्य जिष्णुः उपावृत्य पृथु-धारेण कार्मुकम् चकर्त गार्ध्र-पत्त्रेन जातरूप-परिष्कृतम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
उपावृत्य उपावृत् pos=vi
पृथु पृथु pos=a,comp=y
धारेण धारा pos=n,g=m,c=3,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
चकर्त कृत् pos=v,p=3,n=s,l=lit
गार्ध्र गार्ध्र pos=a,comp=y
पत्त्रेन पत्त्र pos=n,g=m,c=3,n=s
जातरूप जातरूप pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=n,c=2,n=s,f=part