Original

दुःशासनस्तु भल्लेन विद्ध्वा वैराटिमुत्तरम् ।द्वितीयेनार्जुनं वीरः प्रत्यविध्यत्स्तनान्तरे ॥ २० ॥

Segmented

दुःशासनः तु भल्लेन विद्ध्वा वैराटिम् उत्तरम् द्वितीयेन अर्जुनम् वीरः प्रत्यविध्यत् स्तनान्तरे

Analysis

Word Lemma Parse
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
तु तु pos=i
भल्लेन भल्ल pos=n,g=m,c=3,n=s
विद्ध्वा व्यध् pos=vi
वैराटिम् वैराटि pos=n,g=m,c=2,n=s
उत्तरम् उत्तर pos=n,g=m,c=2,n=s
द्वितीयेन द्वितीय pos=a,g=m,c=3,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s