Original

तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः ।आगच्छन्भीमधन्वानं मौर्वीं पर्यस्य बाहुभिः ॥ १८ ॥

Segmented

तम् चित्र-माल्य-आभरणाः कृतविद्या मनस्विनः आगच्छन् भीम-धन्वानम् मौर्वीम् पर्यस्य बाहुभिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चित्र चित्र pos=a,comp=y
माल्य माल्य pos=n,comp=y
आभरणाः आभरण pos=n,g=m,c=1,n=p
कृतविद्या कृतविद्य pos=a,g=m,c=1,n=p
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p
आगच्छन् आगम् pos=v,p=3,n=p,l=lan
भीम भीम pos=a,comp=y
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
मौर्वीम् मौर्वी pos=n,g=f,c=2,n=s
पर्यस्य पर्यस् pos=vi
बाहुभिः बाहु pos=n,g=m,c=3,n=p