Original

तमायान्तं महाबाहुं जिगीषन्तं रणे परान् ।अभ्यवारयदव्यग्रः क्रूरकर्मा धनंजयम् ॥ १७ ॥

Segmented

तम् आयान्तम् महा-बाहुम् जिगीषन्तम् रणे परान् अभ्यवारयद् अव्यग्रः क्रूर-कर्मा धनंजयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
जिगीषन्तम् जिगीष् pos=va,g=m,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
परान् पर pos=n,g=m,c=2,n=p
अभ्यवारयद् अभिवारय् pos=v,p=3,n=s,l=lan
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
क्रूर क्रूर pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s