Original

रौद्रं रुद्रादहं ह्यस्त्रं वारुणं वरुणादपि ।अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः ।वज्रादीनि तथास्त्राणि शक्रादहमवाप्तवान् ॥ १४ ॥

Segmented

रौद्रम् रुद्राद् अहम् हि अस्त्रम् वारुणम् वरुणाद् अपि अस्त्रम् आग्नेयम् अग्नेः च वायव्यम् मातरिश्वनः वज्र-आदीनि तथा अस्त्राणि शक्राद् अहम् अवाप्तवान्

Analysis

Word Lemma Parse
रौद्रम् रौद्र pos=a,g=n,c=2,n=s
रुद्राद् रुद्र pos=n,g=m,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
वारुणम् वारुण pos=a,g=n,c=2,n=s
वरुणाद् वरुण pos=n,g=m,c=5,n=s
अपि अपि pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
अग्नेः अग्नि pos=n,g=m,c=5,n=s
pos=i
वायव्यम् वायव्य pos=a,g=n,c=2,n=s
मातरिश्वनः मातरिश्वन् pos=n,g=m,c=5,n=s
वज्र वज्र pos=n,comp=y
आदीनि आदि pos=n,g=n,c=2,n=p
तथा तथा pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
शक्राद् शक्र pos=n,g=m,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part