Original

तानहं रथनीडेभ्यः शरैः संनतपर्वभिः ।एकः संकालयिष्यामि वज्रपाणिरिवासुरान् ॥ १३ ॥

Segmented

तान् अहम् रथ-नीडेभ्यः शरैः संनत-पर्वभिः एकः संकालयिष्यामि वज्रपाणिः इव असुरान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
रथ रथ pos=n,comp=y
नीडेभ्यः नीड pos=n,g=m,c=5,n=p
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
एकः एक pos=n,g=m,c=1,n=s
संकालयिष्यामि संकालय् pos=v,p=1,n=s,l=lrt
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s
इव इव pos=i
असुरान् असुर pos=n,g=m,c=2,n=p