Original

ध्वजवृक्षं पत्तितृणं रथसिंहगणायुतम् ।वनमादीपयिष्यामि कुरूणामस्त्रतेजसा ॥ १२ ॥

Segmented

ध्वज-वृक्षम् पत्ति-तृणम् रथ-सिंह-गण-आयुतम् वनम् आदीपयिष्यामि कुरूणाम् अस्त्र-तेजसा

Analysis

Word Lemma Parse
ध्वज ध्वज pos=n,comp=y
वृक्षम् वृक्ष pos=n,g=n,c=2,n=s
पत्ति पत्ति pos=n,comp=y
तृणम् तृण pos=n,g=n,c=2,n=s
रथ रथ pos=n,comp=y
सिंह सिंह pos=n,comp=y
गण गण pos=n,comp=y
आयुतम् आयुत pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
आदीपयिष्यामि आदीपय् pos=v,p=1,n=s,l=lrt
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अस्त्र अस्त्र pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s