Original

वैशंपायन उवाच ।ततो वैकर्तनं जित्वा पार्थो वैराटिमब्रवीत् ।एतन्मां प्रापयानीकं यत्र तालो हिरण्मयः ॥ १ ॥

Segmented

वैशंपायन उवाच ततो वैकर्तनम् जित्वा पार्थो वैराटिम् अब्रवीत् एतत् माम् प्रापय अनीकम् यत्र तालो हिरण्मयः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
जित्वा जि pos=vi
पार्थो पार्थ pos=n,g=m,c=1,n=s
वैराटिम् वैराटि pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एतत् एतद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रापय प्रापय् pos=v,p=2,n=s,l=lot
अनीकम् अनीक pos=n,g=n,c=2,n=s
यत्र यत्र pos=i
तालो ताल pos=n,g=m,c=1,n=s
हिरण्मयः हिरण्मय pos=a,g=m,c=1,n=s