Original

ततोऽर्धचन्द्रमावृत्य तेन पार्थः समागमत् ।वारणेनेव मत्तेन मत्तो वारणयूथपः ॥ ९ ॥

Segmented

ततो ऽर्धचन्द्रम् आवृत्य तेन पार्थः समागमत् वारणेन इव मत्तेन मत्तो वारण-यूथपः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्धचन्द्रम् अर्धचन्द्र pos=n,g=m,c=2,n=s
आवृत्य आवृत् pos=vi
तेन तद् pos=n,g=m,c=3,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
समागमत् समागम् pos=v,p=3,n=s,l=lun
वारणेन वारण pos=n,g=m,c=3,n=s
इव इव pos=i
मत्तेन मद् pos=va,g=m,c=3,n=s,f=part
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
वारण वारण pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s