Original

ततो द्रौणिर्धनूंष्यष्टौ व्यपक्रम्य नरर्षभम् ।पुनरभ्याहनत्पार्थं हृदये कङ्कपत्रिभिः ॥ ७ ॥

Segmented

ततो द्रौणिः धनुस् अष्टौ व्यपक्रम्य नर-ऋषभम् पुनः अभ्याहनत् पार्थम् हृदये कङ्क-पत्त्रिन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
धनुस् धनुस् pos=n,g=n,c=2,n=p
अष्टौ अष्टन् pos=n,g=n,c=2,n=p
व्यपक्रम्य व्यपक्रम् pos=vi
नर नर pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अभ्याहनत् अभ्याहन् pos=v,p=3,n=s,l=lun
पार्थम् पार्थ pos=n,g=m,c=2,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=3,n=p