Original

ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः ।विवरं सूक्ष्ममालोक्य ज्यां चिच्छेद क्षुरेण ह ।तदस्यापूजयन्देवाः कर्म दृष्ट्वातिमानुषम् ॥ ६ ॥

Segmented

ततो द्रौणिः महा-वीर्यः पार्थस्य विचरिष्यतः तद् अस्य अपूजयन् देवाः कर्म दृष्ट्वा अति मानुषम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
विचरिष्यतः विचर् pos=va,g=m,c=6,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan
देवाः देव pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
अति अति pos=i
मानुषम् मानुष pos=a,g=n,c=2,n=s