Original

हयानस्यार्जुनः सर्वान्कृतवानल्पजीवितान् ।स राजन्न प्रजानाति दिशं कांचन मोहितः ॥ ५ ॥

Segmented

हयान् अस्य अर्जुनः सर्वान् कृतवान् अल्प-जीवितान् स राजन् न प्रजानाति दिशम् कांचन मोहितः

Analysis

Word Lemma Parse
हयान् हय pos=n,g=m,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
अल्प अल्प pos=a,comp=y
जीवितान् जीवित pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
प्रजानाति प्रज्ञा pos=v,p=3,n=s,l=lat
दिशम् दिश् pos=n,g=f,c=2,n=s
कांचन कश्चन pos=n,g=f,c=2,n=s
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part