Original

न स्म सूर्यस्तदा भाति न च वाति समीरणः ।शरगाढे कृते व्योम्नि छायाभूते समन्ततः ॥ ३ ॥

Segmented

न स्म सूर्यः तदा भाति न च वाति समीरणः शर-गाढे कृते व्योम्नि छाया-भूते समन्ततः

Analysis

Word Lemma Parse
pos=i
स्म स्म pos=i
सूर्यः सूर्य pos=n,g=m,c=1,n=s
तदा तदा pos=i
भाति भा pos=v,p=3,n=s,l=lat
pos=i
pos=i
वाति वा pos=v,p=3,n=s,l=lat
समीरणः समीरण pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
गाढे गाढ pos=a,g=n,c=7,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
व्योम्नि व्योमन् pos=n,g=n,c=7,n=s
छाया छाया pos=n,comp=y
भूते भू pos=va,g=n,c=7,n=s,f=part
समन्ततः समन्ततः pos=i