Original

तमभिद्रुत्य कौन्तेयः क्रोधसंरक्तलोचनः ।कामयन्द्वैरथे युद्धमिदं वचनमब्रवीत् ॥ २० ॥

Segmented

तम् अभिद्रुत्य कौन्तेयः क्रोध-संरक्त-लोचनः कामयन् द्वैरथे युद्धम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
कामयन् कामय् pos=va,g=m,c=1,n=s,f=part
द्वैरथे द्वैरथ pos=n,g=n,c=7,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan