Original

तयोर्देवासुरसमः संनिपातो महानभूत् ।किरतोः शरजालानि वृत्रवासवयोरिव ॥ २ ॥

Segmented

तयोः देव-असुर-समः संनिपातो महान् अभूत् किरतोः शर-जालानि वृत्र-वासवयोः इव

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
संनिपातो संनिपात pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
किरतोः कृ pos=va,g=m,c=6,n=d,f=part
शर शर pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
वृत्र वृत्र pos=n,comp=y
वासवयोः वासव pos=n,g=m,c=6,n=d
इव इव pos=i