Original

उत्सृज्य च महाबाहुर्द्रोणपुत्रं धनंजयः ।अभिदुद्राव सहसा कर्णमेव सपत्नजित् ॥ १९ ॥

Segmented

उत्सृज्य च महा-बाहुः द्रोणपुत्रम् धनंजयः अभिदुद्राव सहसा कर्णम् एव सपत्न-जित्

Analysis

Word Lemma Parse
उत्सृज्य उत्सृज् pos=vi
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
सहसा सहसा pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
एव एव pos=i
सपत्न सपत्न pos=n,comp=y
जित् जित् pos=a,g=m,c=1,n=s