Original

तथा तु विमुखे पार्थे द्रोणपुत्रस्य सायकान् ।त्वरिताः पुरुषा राजन्नुपाजह्रुः सहस्रशः ॥ १८ ॥

Segmented

तथा तु विमुखे पार्थे द्रोणपुत्रस्य सायकान् त्वरिताः पुरुषा राजन्न् उपाजह्रुः सहस्रशः

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
विमुखे विमुख pos=a,g=m,c=7,n=s
पार्थे पार्थ pos=n,g=m,c=7,n=s
द्रोणपुत्रस्य द्रोणपुत्र pos=n,g=m,c=6,n=s
सायकान् सायक pos=n,g=m,c=2,n=p
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
पुरुषा पुरुष pos=n,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
उपाजह्रुः उपाहृ pos=v,p=3,n=p,l=lit
सहस्रशः सहस्रशस् pos=i