Original

तत्र चक्षुर्दधे पार्थो यत्र विस्फार्यते धनुः ।ददर्श तत्र राधेयं तस्य कोपोऽत्यवीवृधत् ॥ १६ ॥

Segmented

तत्र चक्षुः दधे पार्थो यत्र विस्फार्यते धनुः ददर्श तत्र राधेयम् तस्य कोपो ऽत्यवीवृधत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
दधे धा pos=v,p=3,n=s,l=lit
पार्थो पार्थ pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
विस्फार्यते विस्फारय् pos=v,p=3,n=s,l=lat
धनुः धनुस् pos=n,g=n,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
राधेयम् राधेय pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कोपो कोप pos=n,g=m,c=1,n=s
ऽत्यवीवृधत् अतिवृध् pos=v,p=3,n=s,l=lun