Original

अक्षय्याविषुधी दिव्यौ पाण्डवस्य महात्मनः ।तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः ॥ १३ ॥

Segmented

अक्षय्यौ इषुधि दिव्यौ पाण्डवस्य महात्मनः तेन पार्थो रणे शूरः तस्थौ गिरिः इव अचलः

Analysis

Word Lemma Parse
अक्षय्यौ अक्षय्य pos=a,g=m,c=1,n=d
इषुधि इषुधि pos=n,g=m,c=1,n=d
दिव्यौ दिव्य pos=a,g=m,c=1,n=d
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
शूरः शूर pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
गिरिः गिरि pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=a,g=m,c=1,n=s