Original

तौ समाजघ्नतुर्वीरावन्योन्यं पुरुषर्षभौ ।शरैराशीविषाकारैर्ज्वलद्भिरिव पन्नगैः ॥ १२ ॥

Segmented

तौ समाजघ्नतुः वीरौ अन्योन्यम् पुरुष-ऋषभौ शरैः आशीविष-आकारैः ज्वलद्भिः इव पन्नगैः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
समाजघ्नतुः समाहन् pos=v,p=3,n=d,l=lit
वीरौ वीर pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
शरैः शर pos=n,g=m,c=3,n=p
आशीविष आशीविष pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
ज्वलद्भिः ज्वल् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
पन्नगैः पन्नग pos=n,g=m,c=3,n=p