Original

ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः ।रणमध्ये द्वयोरेव सुमहल्लोमहर्षणम् ॥ १० ॥

Segmented

ततः प्रववृते युद्धम् पृथिव्याम् एक-वीरयोः रण-मध्ये द्वयोः एव सु महत् लोम-हर्षणम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
एक एक pos=n,comp=y
वीरयोः वीर pos=n,g=m,c=6,n=d
रण रण pos=n,comp=y
मध्ये मध्ये pos=i
द्वयोः द्वि pos=n,g=m,c=6,n=d
एव एव pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s