Original

वैशंपायन उवाच ।तं पार्थः प्रतिजग्राह वायुवेगमिवोद्धतम् ।शरजालेन महता वर्षमाणमिवाम्बुदम् ॥ १ ॥

Segmented

वैशंपायन उवाच तम् पार्थः प्रतिजग्राह वायु-वेगम् इव उद्धतम् शर-जालेन महता वर्षमाणम् इव अम्बुदम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
वायु वायु pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
इव इव pos=i
उद्धतम् उद्धन् pos=va,g=m,c=2,n=s,f=part
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
वर्षमाणम् वृष् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अम्बुदम् अम्बुद pos=n,g=m,c=2,n=s