Original

युधिष्ठिर उवाच ।धनंजय समुद्यम्य पाञ्चालीं वह भारत ।राजधान्यां निवत्स्यामो विमुक्ताश्च वनादितः ॥ ७ ॥

Segmented

युधिष्ठिर उवाच धनंजय समुद्यम्य पाञ्चालीम् वह भारत राजधान्याम् निवत्स्यामो विमुक्ताः च वनात् इतस्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धनंजय धनंजय pos=n,g=m,c=8,n=s
समुद्यम्य समुद्यम् pos=vi
पाञ्चालीम् पाञ्चाली pos=n,g=f,c=2,n=s
वह वह् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
राजधान्याम् राजधानी pos=n,g=f,c=7,n=s
निवत्स्यामो निवस् pos=v,p=1,n=p,l=lrt
विमुक्ताः विमुच् pos=va,g=m,c=1,n=p,f=part
pos=i
वनात् वन pos=n,g=n,c=5,n=s
इतस् इतस् pos=i