Original

ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत् ।पश्यैकपद्यो दृश्यन्ते क्षेत्राणि विविधानि च ॥ ५ ॥

Segmented

ततो जनपदम् प्राप्य कृष्णा राजानम् अब्रवीत् पश्य एकपदी दृश्यन्ते क्षेत्राणि विविधानि च

Analysis

Word Lemma Parse
ततो ततस् pos=i
जनपदम् जनपद pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पश्य पश् pos=v,p=2,n=s,l=lot
एकपदी एकपदी pos=n,g=f,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
क्षेत्राणि क्षेत्र pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i