Original

अन्तरेण यकृल्लोमाञ्शूरसेनांश्च पाण्डवाः ।लुब्धा ब्रुवाणा मत्स्यस्य विषयं प्राविशन्वनात् ॥ ४ ॥

Segmented

अन्तरेण यकृल्लोमाञ् शूरसेनान् च पाण्डवाः लुब्धा ब्रुवाणा मत्स्यस्य विषयम् प्राविशन् वनात्

Analysis

Word Lemma Parse
अन्तरेण अन्तर pos=n,g=n,c=3,n=s
यकृल्लोमाञ् यकृल्लोम pos=n,g=m,c=2,n=p
शूरसेनान् शूरसेन pos=n,g=m,c=2,n=p
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
लुब्धा लुभ् pos=va,g=m,c=1,n=p,f=part
ब्रुवाणा ब्रू pos=va,g=m,c=1,n=p,f=part
मत्स्यस्य मत्स्य pos=n,g=m,c=6,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
प्राविशन् प्रविश् pos=v,p=3,n=p,l=lan
वनात् वन pos=n,g=n,c=5,n=s