Original

विध्यन्तो मृगजातानि महेष्वासा महाबलाः ।उत्तरेण दशार्णांस्ते पाञ्चालान्दक्षिणेन तु ॥ ३ ॥

Segmented

विध्यन्तो मृग-जातानि महा-इष्वासाः महा-बलाः उत्तरेण दशार्णान् ते पाञ्चालान् दक्षिणेन तु

Analysis

Word Lemma Parse
विध्यन्तो व्यध् pos=va,g=m,c=1,n=p,f=part
मृग मृग pos=n,comp=y
जातानि जात pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
उत्तरेण उत्तर pos=n,g=n,c=3,n=s
दशार्णान् दशार्ण pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
दक्षिणेन दक्षिण pos=n,g=n,c=3,n=s
तु तु pos=i