Original

अशीतिशतवर्षेयं माता न इति वादिनः ।कुलधर्मोऽयमस्माकं पूर्वैराचरितोऽपि च ।समासजाना वृक्षेऽस्मिन्निति वै व्याहरन्ति ते ॥ २८ ॥

Segmented

अशीति-शत-वर्षा इयम् माता न इति वादिनः कुल-धर्मः ऽयम् अस्माकम् पूर्वैः आचरितो ऽपि च

Analysis

Word Lemma Parse
अशीति अशीति pos=n,comp=y
शत शत pos=n,comp=y
वर्षा वर्ष pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
मद् pos=n,g=,c=6,n=p
इति इति pos=i
वादिनः वादिन् pos=a,g=m,c=1,n=p
कुल कुल pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
आचरितो आचर् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
pos=i