Original

शरीरं च मृतस्यैकं समबध्नन्त पाण्डवाः ।विवर्जयिष्यन्ति नरा दूरादेव शमीमिमाम् ।आबद्धं शवमत्रेति गन्धमाघ्राय पूतिकम् ॥ २७ ॥

Segmented

शरीरम् च मृतस्य एकम् समबध्नन्त पाण्डवाः विवर्जयिष्यन्ति नरा दूराद् एव शमीम् इमाम् आबद्धम् शवम् अत्र इति गन्धम् आघ्राय पूतिकम्

Analysis

Word Lemma Parse
शरीरम् शरीर pos=n,g=n,c=2,n=s
pos=i
मृतस्य मृ pos=va,g=m,c=6,n=s,f=part
एकम् एक pos=n,g=n,c=2,n=s
समबध्नन्त सम्बन्ध् pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
विवर्जयिष्यन्ति विवर्जय् pos=v,p=3,n=p,l=lrt
नरा नर pos=n,g=m,c=1,n=p
दूराद् दूर pos=a,g=n,c=5,n=s
एव एव pos=i
शमीम् शमी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
आबद्धम् आबन्ध् pos=va,g=m,c=2,n=s,f=part
शवम् शव pos=n,g=m,c=2,n=s
अत्र अत्र pos=i
इति इति pos=i
गन्धम् गन्ध pos=n,g=m,c=2,n=s
आघ्राय आघ्रा pos=vi
पूतिकम् पूतिक pos=a,g=m,c=2,n=s